- आर्त _ārta
- आर्त a. [आ-ऋ-क्त]1 Afflicted with, struck by, suffering from, pained by; सा त्रियामा तदार्तस्य चन्द्रमण्डल- मण्डिता Rām.2.13.15; usually in comp., कामार्त, क्षुधार्त, तृषार्त &c.-2 Sick, diseased; आर्तस्य यथौषधम् R.1.28; Ms.4.236.-3 Distressed, afflicted, struck by cala- mity, oppressed, unhappy; आर्तो जिज्ञासुरर्थार्थी Bg.7.16; आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि Ś.1.11; R.2.28,8.31, 12.1,32.-4 Perishable (विनाशिन् अतो$न्यदार्तम्) Bṛi. Up.3.4.2.-5 Inconvenient; आर्ता यस्मिन् काले भवन्ति स आर्तः कालः । ŚB. on MS.6.5.37.-Comp. -नादः, -ध्वनिः, -स्वरः a cry of distress,-बन्धुः, -साधुः a friend of the distressed.
Sanskrit-English dictionary. 2013.